B 324-14 Aṣṭavargavicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/14
Title: Aṣṭavargavicāra
Dimensions: 24.8 x 13.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7423
Remarks:
Reel No. B 324-14 Inventory No. 4955
Title Aṣṭakavargavicāra
Subject Jyotiṣa
Language Sanskrit
Reference HGS, 2.1, p. 20, no. 17 (7423)
Manuscript Details
Script Devanagari
Material paper
State incomplete, the available folios: 2–19
Size 24.8 x 13.3 cm
Folios 18
Lines per Folio 11
Foliation figures on the verso, in the lower right-hand margin under the word dīnānātha and in the upper left-hand margin under the abbreviation aṣṭakavarga
Scribe Dīnānātha
Date of Copying SAM (VS) 1908
Place of Deposit NAK
Accession No. 5/7423
Manuscript Features
Fols. 10v and 13v are blank, but with no break in text.
Excerpts
Beginning
///-ravijād dhītapaḥ khāṣṭalābhe
jīvājñād dhītrilābhe kṣatanavasukujād dhībhāvāpoklimeṣu 10
(2) atha śaneḥ
svācchauris tryāyaputrāriṣu dharaṇisutāt savyayājñeṣu sūryāt
kendrasvāyāṣṭasu (3) jñādvayayamṛtikhabhavārātidharmeṣu caṃdrāt
ṣaṭtryāyastho vilagnād upacayahibukād yeṣu ṣa(4)ṭlābhariṣphe
śukrād vācaspateś ca vyayatanayabhāvārātiṣu (!) supraśastaḥ 11 (fol. 2v1–4)
End
lagnāṣṭame risaṃsthasya tanmāse maraṇaṃ vadet
atha nidhanacaṃdrajñānaṃ
(9) aṣṭame (cet) trikoṇasthe caṃdre ca nidhanam vadet 209
janmalagnāṃṣakāc caṃdranavāṃśād athavāpi vā |
(10) rāhau catuḥṣaṣṭimite nidhanaṃ ca vinirdiśet 210
janmalagnāṣṭame rāśau janmalagnodaye pi vā
(11) lagnanīcodaye vāpi teṣāṃ śuddhodaye mṛtiḥ 221 (fol. 19r8–11)
Colophon
ity aṣṭakavargavicāraḥ samāptaḥ saṃvat 1908 (12) māghavadya (!) 2 bhṛgau dīnānāthena likhitaṃ śubhaṃ bhavatu (fol. 19r11–12)
Microfilm Details
Reel No. B 324/14
Date of Filming 19-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 15-09-2005
Bibliography