B 324-14 Aṣṭavargavicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/14
Title: Aṣṭavargavicāra
Dimensions: 24.8 x 13.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7423
Remarks:


Reel No. B 324-14 Inventory No. 4955

Title Aṣṭakavargavicāra

Subject Jyotiṣa

Language Sanskrit

Reference HGS, 2.1, p. 20, no. 17 (7423)

Manuscript Details

Script Devanagari

Material paper

State incomplete, the available folios: 2–19

Size 24.8 x 13.3 cm

Folios 18

Lines per Folio 11

Foliation figures on the verso, in the lower right-hand margin under the word dīnānātha and in the upper left-hand margin under the abbreviation aṣṭakavarga

Scribe Dīnānātha

Date of Copying SAM (VS) 1908

Place of Deposit NAK

Accession No. 5/7423

Manuscript Features

Fols. 10v and 13v are blank, but with no break in text.

Excerpts

Beginning

///-ravijād dhītapaḥ khāṣṭalābhe

jīvājñād dhītrilābhe kṣatanavasukujād dhībhāvāpoklimeṣu 10

(2) atha śaneḥ

svācchauris tryāyaputrāriṣu dharaṇisutāt savyayājñeṣu sūryāt

kendrasvāyāṣṭasu (3) jñādvayayamṛtikhabhavārātidharmeṣu caṃdrāt

ṣaṭtryāyastho vilagnād upacayahibukād yeṣu ṣa(4)ṭlābhariṣphe

śukrād vācaspateś ca vyayatanayabhāvārātiṣu (!) supraśastaḥ 11 (fol. 2v1–4)

End

lagnāṣṭame risaṃsthasya tanmāse maraṇaṃ vadet

atha nidhanacaṃdrajñānaṃ

(9) aṣṭame (cet) trikoṇasthe caṃdre ca nidhanam vadet 209

janmalagnāṃṣakāc caṃdranavāṃśād athavāpi vā |

(10) rāhau catuḥṣaṣṭimite nidhanaṃ ca vinirdiśet 210

janmalagnāṣṭame rāśau janmalagnodaye pi vā

(11) lagnanīcodaye vāpi teṣāṃ śuddhodaye mṛtiḥ 221 (fol. 19r8–11)

Colophon

ity aṣṭakavargavicāraḥ samāptaḥ saṃvat 1908 (12) māghavadya (!) 2 bhṛgau dīnānāthena likhitaṃ śubhaṃ bhavatu (fol. 19r11–12)

Microfilm Details

Reel No. B 324/14

Date of Filming 19-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 15-09-2005

Bibliography